B 66-31 Dvādaśamahāvākya

Manuscript culture infobox

Filmed in: B 66/31
Title: Dvādaśamahāvākya
Dimensions: 26 x 12 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4146
Remarks:

Reel No. B 66-31

Inventory No. 20270

Title Dvādaśamahāvākya

Remarks part of Śāntarasanāṭaka?

Author Vaikuṇṭhapurī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26 x 12 cm

Binding Hole(s) none

Folios 27

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title dvā.ma.vā. and in the lower right-hand margin under śivaḥ

Place of Deposit NAK

Accession No. 5/4146

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya

yadajñānaprabhāvena dṛśyate sakalaṃ jagat ||
yadjñānāl layam āyāti tasmai jñānātmane namaḥ ||

ādau vedācāryo brahmā || dvitīyācāryo viṣṇuḥ | tṛtīyācāryo rudraḥ | caturthācāryo vaśiṣṭ[h]aḥ | paṃcamācāryo śaktiḥ | ṣaṣṭ[h]amācāryaḥ parāśaraḥ saptamācāryo vyāsaḥ | aṣṭamācāryaḥ śukaḥ | navamācāryo gauḍaḥ | daśamācāryo goviṃdaḥ | ekādaśācāryaḥ śrīmacchaṃkarācāryaḥ || ity ekādaśā pūrvācāryāḥ || tanmadhye satyayugācāryā trayam, brahmā viṣṇu rudrāḥ | tretāyu⟨r⟩gācāryā trayam || vaśiṣṭ[h]aḥ śaktiḥ parāśaraḥ || dvāparayuge ācāryadvayam || vyāsaśukau | kaliyuge ācāryatra[ya]m, gauḍaḥ govindaḥ śrīmacchaṃkarācāryaḥ || śaṃkarācāryyasya śiṣyaśiṣyāś catvāraḥ | svarūpācāryaḥ padmācāryaḥ troṭakācāryaḥ | pṛthvīdharācāryaś ceti, svarūpācāryasya śiṣyadvayam || (fol. 1v1–7)

Sub-colophons

iti śrīvaikuṇṭhapurīviracitāyāṃ(!) śāntarasanāṭake ṛgvedasya prajñānaśabdanirṇayaḥ prathamamahā[[vā]]kyasiddhāntaḥ || 1 || (fol. 4v)

iti ṛgvedasyānandaśabdavyākhyānaṃ dvitīyamahāvākyasiddhāntaḥ || 2 || (fol. 5v)

iti ṛgveda-brahmaśabdanirṇaya(!) mahāvākyasiddhāṃtatṛtīyaḥ || 3 || (fol. 7r)

iti yajurvedasyāhaṃśabdanirṇayaś caturthamahāvākyasiddhāntaḥ || 4 || (fol. 9r)

iti śrīyajurveda-brahmaśabdanirṇayaḥ paṃcamamahāvākyasiddhāntaḥ || 5 || (fol. 9v)

iti yajurvedasyāsmiśabdanirṇayaḥ ṣaṣṭ[h]amamahāvākyasiddhāṃtaḥ || 6 || (fol. 15r)

iti sāmavedatatpadanirṇayaḥ saptamasiddhāntaḥ || 7 || (fol. 17r)

iti sāmavedasya tvaṃpadaviśeṣeṇa(!)nirṇayo nāmāṣṭamamahāvākyasiddhāntaḥ || 8 || (fol. 19r)

iti sāmavedavākyatrayanirūpaṇaṃ navamamahāvākyasiddhāntaḥ || 9 || (fol. 21v)

ity atharvaṇavedasyāyaṃśabdanirṇaye(!) daśamamahāvākyasiddhāntaḥ || 10 || (fol. 23r)

ity atharvaṇasyātmaśabdanirṇaya ekādaśamahāvākyasiddhāntaḥ || 11 || (fol. 26r)

End

sthūlāt sthūlataraṃ sthūlaṃ | ānandād ānandataram ānandaṃ | sukhāt sukhataraṃ sukhaṃ | caitanyāc caitanyataraṃ caitanyaṃ | rūpād rūpataraṃ rūpaṃ | jyotiṣo jyotiḥparaṃ jyotiḥ | jyotiṣām api taj jyotis tamasaḥ param ucyate iti śrutivākyebhyaḥ brahmā nirvacanīyaṃ | tad idaṃ tādṛśam īdṛśam etāvad iti ca yatra bhavet brahma tad ity eva dhyeyaṃ no ced viṣayo na bhavet, parokṣaṃ ceti śrīśaṃkarācāryoktaṃ vāṅmanogocarātiga ity atharvaṇavākyagatātmaśabdanirṇayena, kāṇḍatrayam | maṃtrakāṇḍaṃ jñānakāṇḍaṃ karmakāṇḍaṃ brahmopāsanāyām upayujyate | parāpaśyantīmadhyamāvaikharīrūpeṇa vyaktam api brahmaśabda brahmasvarūpeṇātmānam abhivyaktī karoti | atharvaṇavedāt sāṃkhyadarśana-pātaṃjaladarśanopadarśana-maṃtraśāstrāṇīti saṃkṣepād brahmasvarūpanirūpaṇam || (fol. 27r1–6)

Colophon

iti śrīvaikuṇṭhapurīviracite śāntarasanāṭake vedāntaprakaraṇe atharvaṇavedavākyanirṇaye(!) dvādaśamahāvākyasiddhāntaḥ || 12 || śubham ||   || (fol. 27r6–7)

Microfilm Details

Reel No. B 66/31

Date of Filming not recorded

Exposures 29

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 04-11-2013